अत्याक्रमण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याक्रमण न.
आगे पादप्रक्षेप करना, पार करना, बौ.श्रौ.सू. 3.65ः12; देखें श्रौ.प.नि. 26.2०7।

"https://sa.wiktionary.org/w/index.php?title=अत्याक्रमण&oldid=475836" इत्यस्माद् प्रतिप्राप्तम्