अत्याचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचारम्, क्ली, (आचारमतिक्रान्तं अत्यादीति समासः ।) विरुद्धाचरणं । आचारमतिक्रम्य इत्य- व्ययीभावसमासनिष्पन्नं ॥

अत्याचारः, पुं, (अति अनुचित आचारः कर्म्मधा ।) अनुचिताचारः । असङ्गताचरणं । आचारोल्ल- ङ्घनं । अन्यायः ॥ (अति अनुचितः आचार आच- रणं यस्य सः अन्यायाचरणकारी ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार¦ पु॰ अत्युत्कट आचारः प्रा॰ स॰। अनुचिताचरणे। अतिक्रमे अव्ययी॰। अचारातिक्रमे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार¦ m. (-रः) Deviating from prescribed observances, contemning religious and moral laws. E. अति, and आचार odservance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार [atyācāra], a. [आचारमतिक्रान्तः] Deviating from established usages or customs, negligent. -रः Performance of works not sanctioned by usage (अनुचिताचरणम्; irreligious conduct.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचार/ अत्य्-आचार m. performance of works of supererogation

अत्याचार/ अत्य्-आचार mfn. negligent of or departing from the established customs.

"https://sa.wiktionary.org/w/index.php?title=अत्याचार&oldid=485042" इत्यस्माद् प्रतिप्राप्तम्