अत्याचारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याचारः, पुं, (अति अनुचित आचारः कर्म्मधा ।) अनुचिताचारः । असङ्गताचरणं । आचारोल्ल- ङ्घनं । अन्यायः ॥ (अति अनुचितः आचार आच- रणं यस्य सः अन्यायाचरणकारी ।)

"https://sa.wiktionary.org/w/index.php?title=अत्याचारः&oldid=110851" इत्यस्माद् प्रतिप्राप्तम्