अत्याज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याज्यम्, त्रि, (त्यक्तुं न शक्यं अति त्यज् + शक्यार्थे- ण्यत्, कुत्वाभावः ।) त्यागानहं । अत्यक्तव्यं । अत्य- जनीयं । यथा, यत्तु पतितस्त्रीगमनस्य लघुत्वं प्रायश्चित्तविवेककृद्भिरुक्तं तदत्याज्यापरं । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याज्य¦ न॰ न त्यक्तुं शक्यम् शक्यार्थे ण्यत् न कुत्वम्। त्यागाशक्ये त्यागानर्हे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याज्य¦ mfn. (-ज्यः-ज्याः-ज्यं) Not to be abandoned. E. अ neg. त्याज्य to be abandoned.

"https://sa.wiktionary.org/w/index.php?title=अत्याज्य&oldid=485043" इत्यस्माद् प्रतिप्राप्तम्