अत्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यासः [atyāsḥ], [अति-अस्-घञ्] Allowing to pass, only in acc. sing. as णमुल्; द्वयहात्यासं or द्वयहमसं गाः पाययति P. III 4.57 after an interval of 2 days (अद्य पाययित्वा द्वयहमतिक्रम्य पुनः पाययति).

"https://sa.wiktionary.org/w/index.php?title=अत्यास&oldid=485051" इत्यस्माद् प्रतिप्राप्तम्