अत्याहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याहितम्, क्ली, (अत्यन्तमाधीयते तन्निवारणाय चित्तं निधीयते ऽत्र अति आ + धा + क्तोऽधि- करणे द्रव्यगतिप्रत्यवसानार्थेभ्यश्च इति सूत्रेण क्त अघिकरणे) महाभीतिः । अतिशयभयं । जीवा- नपेक्षि कर्म्म । जीवनाशारहितसाहसकर्म्म । इत्य- मरः ॥ (अत्याहितं किमपि राक्षसकर्म्म कुर्य्यात् । इति रामायणं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याहित नपुं।

महाभीतिः

समानार्थक:अत्याहित

3।3।77।2।1

श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्. अत्याहितं महाभीतिः कर्म जीवानपेक्षि च॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अत्याहित नपुं।

जीवानपेक्षिः

समानार्थक:अत्याहित

3।3।77।2।1

श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्. अत्याहितं महाभीतिः कर्म जीवानपेक्षि च॥

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याहित¦ n. (-तं)
1. Great dread.
2. Desperate or daring action. E. अति with धा to have; आङ prefixed. and the participial क्त; हि is substi tuted for धा; what engrosses the mind.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याहितम् [atyāhitam], [आधा-आधारे क्त, अत्यन्तमाधीयते तन्निवारणार्थं मनो दीयते यस्मिन् Tv.] A great calamity, danger or evil, misfortune, mishap, accident; न किमण्यत्याहितं Ś.1. किम् अत्याहितं सीतादेव्याः; -न केवलं ˚तं सापवादमपि U.2; मया ˚तमुपलब्धं V.4; किमिदमुच्चैरत्याहितम् Mv.6; श्रुतमत्याहितम् M.4 evil or evil news; oft. as an exclamation, 'Ah, me !' 'alas ! alas !', 'how bad it is !' Māl. 3,7; V.5.

A rash or daring deed (जीवानपेक्षि कर्म); अत्याहितं किमपि राक्षसकर्म कुर्यात् Mv.4.49. rash and demoniacal deed; पाण्डुपुत्रैर्न किमप्यत्याहितमाचेष्टितं भवेत् Ve.2.

Great fear; अराजके धनं नास्ति नास्ति भार्याप्यराजके । इदमत्याहितं चान्यत्कुतः सत्यमराजके ॥ Rām.2.67.11 cf. अत्याहितं महाभीतौ कर्म जीवानपेक्षि च Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्याहित/ अत्य्-आहित n. great calamity

अत्याहित/ अत्य्-आहित n. great danger

अत्याहित/ अत्य्-आहित n. facing great danger

अत्याहित/ अत्य्-आहित n. a daring action.

अत्याहित/ अत्य्-आ-हित mfn. disagreeable MBh. etc.

अत्याहित/ अत्य्-आ-हित n. disagreeableness S3a1k. etc. (Prakrit accAhida).

"https://sa.wiktionary.org/w/index.php?title=अत्याहित&oldid=485052" इत्यस्माद् प्रतिप्राप्तम्