अत्युक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्युक्तिः, स्त्री, (अतिशयेन उक्तिः कथनम् अति + वच् + भावे क्तिन्) आरोपितकथनं । अति- शयोक्तिः । असम्भवोक्तिः । अलङ्कारविशेषः । यथा । “अत्युक्तिरद्भुतातथ्यशौर्य्योदार्य्यादिवर्णनं । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः” ॥ इति चन्द्रालोकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्युक्ति¦ स्त्री अतिशयेन अनौचित्येन वा उक्तिः अति + वच-क्तिन्। अतिशयोक्तौ, अन्याय्योक्तौ, निर्गुणस्य जडस्य वाआरोपितगुणेन स्तवने।
“अत्युक्तौ न यदि प्रकुप्यसिमृषावादञ्च नो मन्यसे” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्युक्ति¦ f. (-क्तिः)
1. Idle or excessive talk.
2. Expatiating, enlarging.
3. A figure of rhetoric, description of any thing surprising or extraordi- nary, hyperbole. E. अति, and उक्ति speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्युक्तिः [atyuktiḥ], f. Exaggeration, hyperbole, over-drawn or coloured description; अत्युक्तौ न यदि प्रकुप्यसि मृषावादं च नो मन्यसे । Udbhaṭa. See अतिशयोक्ति also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्युक्ति/ अत्य्-उक्ति f. excessive talking

अत्युक्ति/ अत्य्-उक्ति f. exaggeration

अत्युक्ति/ अत्य्-उक्ति f. hyperbole.

"https://sa.wiktionary.org/w/index.php?title=अत्युक्ति&oldid=485054" इत्यस्माद् प्रतिप्राप्तम्