अथवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथवा¦ अव्य॰ अथेति वायते अथ + वा--का। पक्षान्तरे
“अथवा कृतवाग्द्वारे इति”
“अथवा मृदु वस्तु हिंसितु-मिति” च रघुः।
“अथ वा हेतुमान्निष्ठविरहाप्रतियोगि-नेति” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथवा¦ ind. Or. E. अथ, and वा sometimes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथवा [athavā] अथो [athō], अथो See under अथ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथवा/ अथ--वा ind. or , rather.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथवा न
हटाये जाने तक; ‘एतस्यैव बर्हिषा स्तीर्णस्य पर्यवलोपं स्तम्बयजुर्हरति’, बौ.श्रौ.सू. 6.2०ः4।

"https://sa.wiktionary.org/w/index.php?title=अथवा&oldid=485093" इत्यस्माद् प्रतिप्राप्तम्