अथो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथो, व्य, (अर्थ + डो पृषीदरादित्वात् रलोपः) मङ्गलं । आनन्तर्य्यं । समुच्चयः । प्रश्नः । आरम्भः । कार्त्स्न्यं । अधिकारः । संशयः । विकल्पः । इति मेदिनी ॥ (“स्त्रियो रत्नान्यथो विद्या धर्म्मः शौचं सुभाषितं । विविधानि च शिल्पानि समादेयानि सर्व्वतः” ॥ इति मनुः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथो अव्य।

अनन्तरम्

समानार्थक:अथो,अथ

3।3।248।1।1

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

अथो अव्य।

आरम्भः

समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ

3।3।248।1।1

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , क्रिया

अथो अव्य।

कार्त्स्न्यम्

समानार्थक:वृत्तान्त,मात्र,न्यक्ष,अथो,अथ

3।3।248।1।1

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

अथो अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।248।1।1

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

अथो अव्य।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

3।3।248।1।1

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथो¦ अव्य॰ अर्थ--डो पृषो॰ रलोपः। अथशब्दार्थे आर-म्भादौ।
“अथाथो संशये स्यातामधिकारे च मङ्गले विक-ल्पानन्तर प्रश्नकात्र्स्न्यारम्भसमुच्चये इत्युक्ते” अथशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथो¦ ind, The same as अथ, q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथो [athō], = अथ in most senses; अथो वयस्यां परिपार्श्ववर्तिनीं... ऐक्षत Ku.5.51; स्त्रियो रत्नान्यथो विद्या Ms.2.24,3.22, Bg.4.35, Ki.5.16,6.1. cf. मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । कथमादौ तथाप्यन्ते यत्ने गौरवबाढयोः ॥ Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथो ind. ( = अथabove ) , now

अथो ind. likewise

अथो ind. next

अथो ind. therefore.

"https://sa.wiktionary.org/w/index.php?title=अथो&oldid=196907" इत्यस्माद् प्रतिप्राप्तम्