अदक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्ष¦ त्रि॰ विरोधार्थे न॰ त॰। दक्षत्वविरोधिमान्द्यवति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्ष¦ mfn. (-क्षः-क्षा-क्षं) Awkward, unskilful. E. अ neg. दक्ष clever.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्ष/ अ-दक्ष mfn. not dexterous , unskilful , awkward.

"https://sa.wiktionary.org/w/index.php?title=अदक्ष&oldid=485095" इत्यस्माद् प्रतिप्राप्तम्