अदक्षिण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्षिण¦ त्रि॰ दक्षिणोऽनुकूलः कुशलश्च विरोधार्थे न॰ त॰। दक्षिणत्वविरुद्धनैपुण्यप्रतिकूलत्ववति, वामाङ्गे च। नास्तिदक्षिणा कर्म्मसमाप्तौ देया यत्र। दक्षिणाशून्ये यज्ञादौ। दक्षिणादानस्य नित्यत्वं दक्षिणाशब्दे वक्ष्यते
“हतयज्ञम-दक्षिणमिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्षिण¦ mfn. (-णः-णा-णं)
1. Not clever, unskilful.
2. Not comprehending the fee given to the Brahmans, a sacrifice, &c. E. अ neg. दक्षिण clever, or दक्षिणा a fee.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्षिण [adakṣiṇa], �a. [न. �त.]

Not right, left.

�2[न. ब.] Not bringing in Dakṣiṇā to �+the priests; without any gifts (as a sacrifice); अदक्षिणास अच्युता दुधुक्षन् Rv.1. 61.1 मृतो यज्ञस्त्वदक्षिणः Pt.2.94.

Simple, weakminded, silly; मेने$थ सत्यमेवेति परिहासमदक्षिणा Rām.

Not handy, skillful or clever; awkward.

Unfavourable Bhāg.1.82.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदक्षिण/ अ-दक्षिण mfn. not dexterous , not handy , not right , left

अदक्षिण/ अ-दक्षिण mfn. inexperienced , simple-minded , not giving or bringing in a दक्षिणाor present to the priest RV. x , 61 , 10 , etc.

"https://sa.wiktionary.org/w/index.php?title=अदक्षिण&oldid=485096" इत्यस्माद् प्रतिप्राप्तम्