अदभ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदभ्रः, त्रि, (दन्भ + रक् । दभ्रमल्पं नदभ्रं नञ्- समासः ।) प्रचुरः । बहुः । इत्यमरः ॥ (अदभ्र- दर्भामविशय्य स स्थलीं जहासि निद्रामशिवैः शि- वारुतैः ॥ इति किरातार्ज्जुनीयं ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदभ्र वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।4

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदभ्र¦ त्रि॰ दन्भ--रक् दभ्रमल्पं न॰ त॰। अनल्पे
“अदभ्र-दर्भामधिशप्य स स्थलीमिति” भारविः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदभ्र¦ mfn. (-भ्रः-भ्रा-भ्रं) Much, many. E. अ neg. दभ्र little, few.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदभ्र [adabhra], a. [दम्भ्-रक्, न. त.] Not scanty, plentiful, copious; अदभ्रदर्भामधिशय्य स स्थलीम् Ki.1.38; ˚अभ्रनिर्घोष Dk.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदभ्र/ अ-दभ्र mfn. not scanty , plentiful RV. viii , 47 , 6

अदभ्र/ अ-दभ्र mfn. strong.

"https://sa.wiktionary.org/w/index.php?title=अदभ्र&oldid=485109" इत्यस्माद् प्रतिप्राप्तम्