अदम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदम्य¦ त्रि॰ न दम्यतेऽसौ। अदमनीये। गवामेकवर्षपर्य्यन्तकालेऽदम्यता
“पादश्चाप्राप्तके देय इति” स्मृतिः अप्राप्तकःअप्राप्तदम्यावस्थ इति” रघु॰ तेन
“एकवर्षे गवि हतेकृच्छ्रपादो विधीयते” इत्येकवाक्यतया एकवर्षकालपर्य्यन्तकालएव वत्सानामदम्यत्वं प्रतीयते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदम्य¦ mfn. (-म्यः-म्या-म्यं) Uncontrollable, untameable. E. अ neg. दम्य to be tamed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदम्य/ अ-दम्य mfn. untamable.

"https://sa.wiktionary.org/w/index.php?title=अदम्य&oldid=485112" इत्यस्माद् प्रतिप्राप्तम्