अदस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदः [स्] त्रि, (न दस्यते अङ्गु इदन्तया अङ्गलिरुत्- क्षिप्यते यत्र न + दस् + बाहुल्यात् क्विप् त्रि- लिङ्गत्वञ्च ।) एतत् । पुरोवर्त्ति । एइ इति भाषा । परं । परोक्षभूतं । इति मेदिनी । सेइ इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदस्¦ त्रि॰ न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया निर्द्धार-णाय पुरोवर्त्तिन्येवाङ्गुलिनिर्द्देशः सम्भवति नापुरोवर्त्तिनि। न + दस्--क्विप्। अपुरोवत्तिनि परोक्षे ज्ञाते वस्तुनि। सर्वनामता।
“अमुष्य विद्या रसनाग्रनर्त्तकीति” नैष-धम्। परलोके
“नचामुत्र फलप्रद इति” पुरा॰।
“इदमस्तु सन्निकृष्टं समीपतरवर्त्ति चैतदोरूपम्। अद-सस्तु विप्रकृष्टं तदिति परोक्षे विजानीयादित्युक्ते” विप्र-[Page0114-b+ 38] कृष्टे एवास्य प्रयोगः। यच्छब्दाकाङ्क्षिततच्छब्दाप्रयोगेऽस्यतदर्थबोधकता। यथा
“आनन्दयति ते नेत्रे योऽधुनासौसमागत इत्यादौ”। अतएवोक्तं काव्यप्रकाशे इदंशब्दवददः-शब्दस्तच्छब्दार्थमभिधत्ते इत्युक्तम्” यच्छब्दस्य तु निकट-स्थितत्वे तच्छब्दस्यापि प्रसिद्धपरामर्षितेति वदता च तेनतच्छब्दस्येव इदमदःशब्दयोरपि प्रसिद्धार्थकता तत्रैवोक्ता। यथा
“करबालकरालदोःसहायो युधि योऽसौ विजया-र्ज्जुनैकमल्लः। यदि भूपतिना स तत्र कार्य्ये” इत्यादौप्रसिद्धार्थकता। अन्यथा स इत्यनेन पुनरुक्तत्वापत्तेः अतएवदर्पणकृता
“आनन्दयति ते नेत्रे योऽसौ सुभ्रु! समागत” इति पद्ये यच्छब्दस्य सन्निकृष्टतया तच्छार्थावाचकत्वमाशङ्क्यआनन्दयति ते नेत्रे योऽधुनासौ समागत इत्येवं पाठःपरि-वर्त्तितः। यच्छब्देनानाकाङ्क्षितत्वेतु न तच्छब्दार्थाभिधा-यित्वं किन्तु प्रसिद्धाद्यभिधायकता यथा
“असौ मरुच्चुम्बित-चारुकेशर इत्यादौ
“नात्र तच्छब्दार्थप्रतीतिरिति काव्यप्रकाशे उक्तम्। तथा च यच्छब्देनाकाङ्क्षास्थले एवयच्छब्दस्यासन्निकृष्टतयोपात्तस्यादःशब्दस्य तच्छब्दार्थकतानान्यथेति सुस्थितम्।
“अदोऽनुपदेशे इति” सूत्रनिर्द्देशात्अनुपदेशे अदसः गतिसंज्ञा तेन अदः कृत्यादः कृतमित्यादौगतित्वेन समासे ल्यप्। वरं प्रति उपदेशे तु अदः कृत्वाअदः कुरु इत्यादौ न गतित्वम्। अस्य गतिसंज्ञात्वेनाव्ययत्वमपि। तेनाव्ययपूर्ब्बकतया ल्यप् अर्थस्तुअदःशब्दस्येव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदस् [adas], pron. a. [न दस्यते उत्क्षिप्यते अङ्गुलिर्यत्र इदंतया निर्द्धारणाय पुरोवर्तिनि एवाङ्गुलिनिर्देशः संभवति नापुरो- वर्तिनि, न-दस्-क्विप् Tv.] (असौ m. f. अदः n.). That, (referring to a person or thing not present or near the speaker) (विप्रकृष्ट or परोक्ष); इदमस्तु सन्निकृष्टं समीप- तरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ अमुष्य विद्या रसनाग्रनर्तकी N.1.5; असौ नामा$हमस्मीति स्वनाम परिकीर्तयेत् Ms.2.122. I am that person, so and so (giving the name); असावहमिति ब्रूयात् 13,216; Y. 1.26. अदस् is, however, often used with reference to प्रत्यक्ष or सन्निकृष्ट objects &c. in the sense of 'this here', 'yonder'. असौ सरण्यः सरणोन्मुखानाम् R.6.21. (असाविति पुरोवर्तिनो निर्देशः Malli.); अमी रथ्याः Ś.1.8.; अमी वह्नयः 4.18;7.11. It is often used in the sense of तत् as a correlative of यत्; हिंसारतश्च यो नित्यं नेहासौ सुखमेधते Ms. 4.17. He, who &c. But when it immediately follows the relative pronoun (यो$सौ, ये अमी &c.) it conveys the sense of प्रसिद्ध 'well-known', 'celebrated', 'renowned'; यो$सावतीन्द्रियग्राह्यः सूक्ष्मो$व्यक्तः सनातनः Ms.1.7; यो$सौ कुमार- सेवको नाम Mu.3; यो$सौ चोरः Dk.68; sometimes अदस् used by itself conveys this sense; विधुरपि विधियोगाद् ग्रस्यते राहुणा$सौ that (so well-known to us all) moon too. See the word तद् also and the quotations from K. P.-ind. There, at that time, then, thus, ever; correlative to some pronominal forms; यदादः, यत्रादः whenever, whereever &c. By अदो$नुपदेशे P.1.4.7. अदस् has the force of a (गति) preposition when no direction to another is implied; अदःकृत्य अदःकृतम्; । परं प्रत्युपदेशे तु अदःकृत्वा अदःकुरु । Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदस् nom. mf. असौ( voc. असौMaitrS. )( n. अदस्) , (opposed to इदम्See. ) , that , a certain

अदस् ( अदस्) ind. thus , so , there.

"https://sa.wiktionary.org/w/index.php?title=अदस्&oldid=196969" इत्यस्माद् प्रतिप्राप्तम्