अदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदान¦ न॰ न दानमभावार्थे न॰ त॰। दानाभावे। नास्ति-दानं त्यागोमदजलं वा यस्य। दानशून्ये त्रि॰। मदजलशन्ये गजे पु॰।
“सदा दानपारक्षीणः शस्तएवकरीश्वरः। अदानः पीनकायस्तु निन्द्यतएव गर्द्दभ” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदान¦ n. (-नं) Not giving, witholding, E. अ neg. दान gift.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदान [adāna], a. [न. ब.]

Not giving, miserly.

Without rut (or not charitable); सदादानः परिक्षीणः शस्त एव करीश्वरः । अदानः पीनगात्रो$पि निन्द्य एव हि गर्दभः ॥ Pt.2.7. अदान्य, अदायिन्, अदामन्, अदाशु, अदाशुरि, -दाश्वस् a. Ved. Not giving, -दाश्वस् a. Ved. Not giving, miserly, poor; irreligious, impious, जघन्वाँ इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् Rv.1. 174.6. यस्ते देवाँ अदाशुरिः प्रममर्ष मघत्तये Rv.8.45.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदान/ अ-दान n. (1. दा) , not giving , act of withholding AV. etc.

अदान/ अ-दान mfn. not giving.

"https://sa.wiktionary.org/w/index.php?title=अदान&oldid=485122" इत्यस्माद् प्रतिप्राप्तम्