अदाह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदाह्य¦ त्रि॰ न दग्धुमर्हति दह--अर्हार्थे ण्यत् न॰ त॰। शास्त्रोक्तविधिना अग्निसंस्कारानर्हे पतितादौ ते च स्मृतौदर्शिता यथा।
“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रियाजलैः। आदरात् परिहर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः। नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता। निगृहीतःस्वयं राज्ञा चौर्य्यदोषेण कुत्रचित्। परदारान् रमन्तश्चद्वेषात्तत्पतिभिर्हताः। असमानैश्च संकीर्णैश्चाण्डाला-द्यैश्च विग्रहम्। कृत्वा तैर्निहता ये तु चाण्डालादीन्समाश्रिताः। गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्वन्धनं जलम्। गिरिवृक्ष-प्रप्रातञ्च ये कुर्वन्ति नराधमाः। कुशिल्पजीविनश्चैव सूना-लङ्कारकारिणः। मुखेभगाश्च ये केचित् क्लीवप्राया नपुं-सकाः। ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः। महा-पातकिनोये च पतितास्ते प्रकीर्त्तिताः। पतितानां नदाहः स्यान्नान्त्येथिर्नास्थिसञ्चयः। नचाश्रुपातःपिण्डं वा कार्थ्यं श्राद्धादिकं क्वचित्। एतानि पतितानाञ्चयः करोति विमोहितः। तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न-चान्यथा” इति। दग्धुमशक्ये निरयवत्वात् परमात्मनि।
“नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक” इत्युपक्रम्य
“अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्यएव चेति” गोतायांतस्यादाह्यत्वोक्तेस्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदाह्य¦ mfn. (-ह्यः-ह्या-ह्यं) Inconsumable by fire, incombustible. E. अ neg. दाह्य to be burnt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदाह्य [adāhya], a.

Incombustible.

Not fit to be burnt on the funeral fire.

Not capable of being burnt, epithet of परमात्मन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदाह्य/ अ-दाह्य mfn. incombustible.

"https://sa.wiktionary.org/w/index.php?title=अदाह्य&oldid=485130" इत्यस्माद् प्रतिप्राप्तम्