अदूषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदूषित¦ त्रि॰ न॰ त॰। दूषितभिन्ने स्मृत्युक्ते दोषानर्हे द्रव्य-भेदे च। दूषितञ्च अस्पृश्यस्पर्शवत्त्वेन, पर्य्युषितत्वेन, विरस-त्वेन, दोषजनकादृष्टविशेषहेतुत्वेन च स्मृत्यादौ दुष्टत्वेनकीर्त्तितम् तस्यैव क्वचिद्विषये प्रतिप्रसवः स्मृतावुक्तस्तादृश-पदार्थएवादूषितम्। दूषितविवरणं दुष्टशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदूषित¦ mfn. (-तः-ता-तं)
1. Undefiled, unvitiated.
2. Virtuous, good. E. अ neg. दूषित corrupted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदूषित [adūṣita], a. Not vitiated, uncorrupted, unspotted, irreproachable; ˚धी possessing an uncorrupted soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदूषित/ अ-दूषित mfn. unvitiated

अदूषित/ अ-दूषित mfn. unspotted , irreproachable.

"https://sa.wiktionary.org/w/index.php?title=अदूषित&oldid=197028" इत्यस्माद् प्रतिप्राप्तम्