अदेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेय¦ त्रि॰ न॰ त॰। देयभिन्ने दानायोग्ये च। दानायोग्यञ्चपुत्त्रादि--
“स्वं कुटुम्बाविरोघेन देयं दारसुतादृते नान्वयेसति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतमिति” याज्ञ॰
“अन्वा-हितं याचितकमाधिः साधारणञ्च यत्। निक्षेपःपुत्रदाराश्च सर्वस्वञ्चान्वये सति। आपत्खपि च कष्टासुवर्त्तमानेन देहिना। अदेयान्याहुराचार्य्या यच्चान्यस्मैप्रतिश्रुतम्” इत्येवं स्मृतिनिषिद्धदाने वस्तुनि
“योऽदत्तंप्रतिगृह्णाति यश्चादेयं प्रयच्छतीति” तदादानमपि स्मृतौनिषिद्धम्।
“मद्यमदेयमपेयमग्राह्यमिति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेय¦ mfn. (-यः-या-यं) Improper or unfit to be given. E. अ neg. देय to be given.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेय [adēya], a. Not to be given; what cannot or ought not to be given away; अदेयमासीत्त्रयमेव भूपतेः R.3.16. -यम् That which it is not right or necessary to give-wife, sons, deposits, and a few other things belong to this class. अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदाराश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि च कष्टासु वर्तमानेन देहिना । अदेया- न्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥ -Comp. -दानम् an unlawful gift.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेय/ अ-देय mfn. improper or unfit to be given , ( अम्)an illegal gift.

"https://sa.wiktionary.org/w/index.php?title=अदेय&oldid=485153" इत्यस्माद् प्रतिप्राप्तम्