अदेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेव [adēva], a. [न. ब.]

Not god-like or divine, not pertaining to a deity.

Godless, impious, irreligious.-वः [न. त.] One who is not a god. -Comp. -त्र a. [न देवाः त्रायन्ते प्रीयन्ते अनेन, त्रै -करणे क] not gratifying the gods, such a food. -मातृक a. [न देवो मेघो माता वृष्टिकारकः यस्य] not rained upon; (lit.) not having the god of rain as mother to suckle or water; hence (artificially) supplied with the water of rivers, canals &c., irrigated; वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवश्चकासते Ki.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेव/ अ-देव mfn. not divine not of divine origin , not referring to any deity RV.

अदेव/ अ-देव mfn. godless , impious RV.

अदेव/ अ-देव m. one who is not a god S3Br. xiv Mn.

"https://sa.wiktionary.org/w/index.php?title=अदेव&oldid=485155" इत्यस्माद् प्रतिप्राप्तम्