अदेवयत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेवयत् [adēvayat] यु [yu], यु a. [न देवं याति प्राप्नोति] Not reaching the gods by prayers, impious, irreligious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदेवयत्/ अ-देवयत् ([ RV. ii , 26 , 1 ])([ RV. ]) mfn. indifferent to the gods , irreligious.

"https://sa.wiktionary.org/w/index.php?title=अदेवयत्&oldid=485159" इत्यस्माद् प्रतिप्राप्तम्