अद्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्गः, पुं, (अद्यते भुज्यते यत्, अद् कर्म्मणि गन् ।) घृतं । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्ग¦ न॰ अद्यते देवैः अद--कर्म्मणि गन्। पुरोडाशे उज्ज्वलद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्ग¦ m. (-द्गः) Oiled butter. E. अद to eat, and गम् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्गः [adgḥ], [अद्यते देवैः, अद्-कर्मणि गन् Uṇ.1.12, = पुरोडाश] A sacrificial oblation called पुरोडाश, q. v. Av.1.27.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्ग m. ( अद्) , a sacrificial cake( पुरोडाश)made of rice Un2.

अद्ग m. a cane (?) AV. i , 27 , 3.

"https://sa.wiktionary.org/w/index.php?title=अद्ग&oldid=485167" इत्यस्माद् प्रतिप्राप्तम्