अद्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा, व्य, (अतं सततं गमनं ज्ञानं वा दधाति अत् + धा + क्विप् ।) यथार्थं । तत्पर्य्यायः । तत्त्वं २ अञ्जसा ३ । इत्यमरः ॥ (अद्धा श्रियं पालित- सङ्गराय प्रत्यर्पयिष्यत्यनघां स साधुः ॥ इति रघुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा अव्य।

तत्वम्

समानार्थक:अद्धा,अञ्जसा

3।4।12।1।3

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा¦ ind. Truly, verily. E. अत going constantly, धा to have, and विच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा [addhā], ind. [अत्यते अत् तं सन्ततं गमनं ज्ञानं वा दधाति क्विप् Tv.]

Truly, clearly, surely, undoubtedly, in truth, really, certainly, indeed; को अद्धा वेद Rv.1.129.6. अद्धा श्रियं पालितसङ्गराय प्रत्यर्पयिष्यति R.13.65.

Manifestly, clearly; व्यालांधिपं च यतते परिरब्धुमद्धा Bv.1.95.

in this way, thus; ˚कृ = साक्षात्कृ. -Comp. -पुरुष a right or true man. -बोधेयाः (pl.) N. of a school of the Śukla Yajurveda. -लोहकर्ण a. having ears clearly or quite red.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा/ अद्-धा ind. (fr. अद्, or अ, this) , Ved. in this way

अद्धा/ अद्-धा ind. manifestly

अद्धा/ अद्-धा ind. certainly , truly.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्धा वि.
(‘अद्धापुरुष’ में) सच्चा मनुष्य, देखें Puegg BS, JA 243, 163-7०; = सच्चा।

"https://sa.wiktionary.org/w/index.php?title=अद्धा&oldid=485168" इत्यस्माद् प्रतिप्राप्तम्