अद्भुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुतम्, क्ली, अपूर्ब्बं । तत्पर्य्यायः । विस्मयः २ आश्चर्य्यं ३ चित्रं ४ । तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥

अद्भुतम्, त्रि, (अततीति अत् + क्विप् आकस्मिकार्थ- मव्ययं तथा भाति-भा + डुतच् ।) आश्चर्य्यं । तत्पर्य्यायः । इङ्गं २ । इति जटाधरः ॥ * ॥ अथा- द्भुतं । अद्भुतसागरे आथर्व्वणाद्भुतवचनं । प्रकृति- विरुद्धमद्भुतमापदः प्राक् प्रबोधाय देवाः सृज- न्तीति । तेन आपज्ज्ञानाय भूम्यादीनां पूर्ब्बं स्वभावप्रच्यवोदेवकर्तृकोऽद्भुत इति ॥ एवञ्च बुधो- दयपर्ब्बग्रहणादीनां गणितागतत्वेन प्रकृतानामपि यदुत्पातत्वं तद्भाक्तं । तत्कारणञ्च गर्गसंहितावार्हस्पत्ययोः ॥ “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः । गीतवादित्रनिर्घोषो वनपर्ब्बतसानुषु । शस्यवृद्धिरसोत्पत्तिरपापाः शरदि स्मृताः ॥ * ॥ शीतानीलतुषारत्वं नर्द्दनं मृगपक्षिणां । रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥- दिशो धूमान्धकाराश्च शलभा वनपर्ब्बताः । उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः ॥ * ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनं । दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरं ॥ चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणां । पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः । ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः” ॥ * ॥ उन्मत्तानाञ्च या गाथाः शिशूनाञ्चेष्टितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥ पूर्ब्बं चरति देवेषु पश्चाद्गच्छति नुइषान् । नादेशिता वाग्वदति सत्या ह्येषा सरस्वती ॥ * ॥ वृहस्पतिः, -- “ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तुये नृणां । श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥ विनेया दण्डनीयाः । इति ज्योतिस्तत्त्वं ॥

अद्भुतः, पुं, शृङ्गारादिनवरसानां मध्ये रसविशेषः । तस्य स्थायिभावो विस्मयः । देवता गन्धर्ब्बः । वर्णः पीतः । आलम्बनं लोकातीतवस्तु । उद्दीपनं तद्गुणमहिमा । अनुभावाः स्तम्भस्वेदरोमाञ्च- गद्गदस्वरविभ्रमनेत्रविकाशादयः । अस्य व्यभि- चारिभावाः वितर्कावेगसम्भ्रान्तिहर्षादयः । इति साहित्यदर्पणं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुत पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।4

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अद्भुत वि।

अद्भुतरसः

समानार्थक:विस्मय,अद्भुत,आश्चर्य,चित्र,अहह

1।7।19।2।2

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुत¦ न॰ अततीत्यत् अव्ययमाकस्मिकार्थे तथा भाति भा--डुतच्। आकस्मिके उल्कापातादौ, आलङ्कारिकप्रसिद्धे नव-रसान्तर्गतविस्मयस्थायिभावके रसभेदे यथोक्तम्
“अद्भुतोविस्मयस्थायिभावो गन्धर्व्वदैवतः॥ पीतवर्णो वस्तुलोकातिगमालम्बनं मतम्। गुणानां तस्य महिमाभवेदुद्दीपनं पुनः॥ स्तम्मः स्वेदोऽथ रोमाञ्चगद्गदस्वरस-म्भ्रमाः। तथा नेत्रविकासाद्या अनुभावाः प्रकीर्त्तिताः॥ वितर्कावेगसम्भान्तिहर्षाद्या व्यभिचारिणः इति”। यथा
“दोर्द्दण्डाञ्चितचन्द्रशेखरधनुर्द्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरा-र्य्यबालचरितप्रस्तावनाडिण्डिमः। द्राक्पर्य्यस्तकपालसंपुट-मिलद्ब्रह्माण्डभाण्डोदरम्राम्यत्पिण्डितचण्डिमा कथ-महो? नाद्यापि विश्राम्यति” इति॥ तद्वति त्रि॰।
“कम्पाद्यद्भुतसप्ताहे इति” ज्योति॰। अद्भुतस्वरूपविभा-गादि
“प्रकृतिविरुद्धमद्भुतवचनन् प्रकृतिविरुद्धमद्भुतमापदःप्राक् प्रबोधाय देवाः सृजन्तीति” ज्योतिषतत्त्वे आर्थवणवाक्ये।
“आपज्ज्ञानाय भूम्यादीनां पूर्ब्बं स्वभावप्रच्यावःदेवकर्त्तृकोऽद्भुत” इति रघु॰। तेषां त्रैविध्यादि अग्न्युत्पातशब्दे उक्तम्।
“उदयति स्म तदद्भुतमालिभिरिति” नैष॰।
“तममद्भुतं बालकमम्बुजेक्षणमिति” भाग॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुत¦ n. (-तं)
1. Surprise, astonishment. mfn. (-तः-ता-तं) Wonderful, surprising. E. अत a particle of surprise, भू to be, and उतच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुतः [adbhutḥ], a. [Uṇ.5.1 अदि भुवो डुतच्; according to Nir. न भूतम् 'the like of which did not take place before.]

Wonderful, marvellous; ˚कर्मन् of wonderful deeds; ˚गन्ध having wonderful smell; ˚दर्शन, ˚रूप; prodigious; extraordinary, transcendental, supernatural.

Ved. Unobserved, invisible (opp. दृश्य).

तम् A wonder, a wonderful thing or occurrence, a prodigy, miracle; देव अद्भुतं खलु संवृत्तम् Ś.5 a wonderful or unexpected occurrence; आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च Ms.4. 118.

Surprise, astonishment, wonder (m.) also; ˚उद्भ्रान्तदेवासुराणि विक्रान्तचरितानि U.6 lost in wonder.

One of the five proportions of the measurement of height; in this measurement height is twice the breadth; हीनं तु द्वयं तद्द्विगुणं चाद्भुतं कथितम् Māna.11.2. 23.

तः One of the 8 or 9 Rasas, the marvellous sentiment; जगति जनितात्यद्भुतरसः U.3.44.

N. of the Indra of the 9th Manvantara. -Comp. -उत्तरकाण्डम् N. of a work, an appendix to or imitation of the Rāmāyaṇa.-एनस् a. Ved. in whom no sin is visible. -धर्मः a system of prodigies. -ब्राह्मणम् N. of a portion of a Brāhmaṇa belonging to the Sāmaveda. -रामायणम् N. of a work ascribed to Vālmīki. -शान्तिः f. N. of the Sixtyseventh Pariśiṣṭa of the Atharvaveda. -संकाश a. resembling a marvel; so ˚उपम. -सारः the wonderful resin (of the खदिर or Catechu plant) (Mar. खैराची राळ); Mimosa Catechu. -स्वन a. having a wonderful sound. (-नः) N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुत/ अद्-भुत mfn. extraordinary

अद्भुत/ अद्-भुत mfn. See. s.v.

अद्भुत mfn. ([once अद्भुतRV. i , 120 , 4 ])(See. 1. अत्) , supernatural , wonderful , marvellous

अद्भुत m. the marvellous (in style)

अद्भुत m. surprise

अद्भुत m. N. of the इन्द्रof the ninth मन्वन्तर

अद्भुत n. a marvel , a wonder , a prodigy.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of Indra of the 9th manvan- tara of the Rohita epoch. भा. VIII. १३. १९-20; Br. IV. 1. ६१; Vi. III. 2. २२.
(II)--the son of सवनाग्नि (Sahasa-ब्र्।) and father of Vividha. वा. २९. ३८; Br. II. १२. ४१.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्भुत न.
मृत्यु के अनन्तर 11 दिन प्रायश्चित्त के लिए दी जाने वाली आहुति का नाम, श्रौ.को (अं.) 1.1132; अप्राय 3.7.8।

"https://sa.wiktionary.org/w/index.php?title=अद्भुत&oldid=485170" इत्यस्माद् प्रतिप्राप्तम्