सामग्री पर जाएँ

अद्य

विकिशब्दकोशः तः

अस्मिन् द्यवि|एतस्मिन् दिवसे |- यास्क: १.३

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य व्य, (सद्यपरुत् पराय्यैषम इति इदमोऽश्- भावो द्यश्च निपात्यते ॥) वर्त्तमानदिनं । आजि इति भाषा । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य अव्य।

अस्मिन्नहनि

समानार्थक:अद्य

3।4।20।2।1

परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति। अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य¦ अव्य॰ अस्मिन्नहनि इदम्शब्दस्य निपातः सप्तम्यर्थे। अस्मिन् दिवसे।
“कृष्ण! त्वदीयपदपङ्कजपिञ्जरान्तेअद्यैव मे विशतु मानसराजहंस इत्युद्भटः। अद्यत्वेइत्यादिभाष्यप्रयोगात् तद्वृत्तावपि अस्य बोधकता। तेनाधारार्थत्वेऽपि अस्य समासान्तरवटकता
“अद्यदिनमारभ्य इति”
“अद्यप्रभृत्यवनताङ्गोति” कुमारः। एवञ्चवर्त्तमाने काले वर्त्तमानकालवृत्तौ च वृत्तिः
“अद्यावधिभवद्भ्यो भिन्नोऽहमिति” वेणी॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य¦ ind. To-day. E. इदम् this; an irregular formation.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य [adya], a. Eatable. -द्यम् Food, anything eatable.

अद्य [adya], ind. [अस्मिन्नहनि इदंशद्वस्य निपातः सप्तम्यर्थे; अस्मिन् द्यवि अहनि वा Nir.]

Today, this day; अद्य त्वां त्वरयति दारुणः कृतान्तः Māl.5.25; ˚रात्रौ to-night, this night; ˚प्रातरेव this very morning; oft. in comp. with दिन, दिवस &c., ˚दिवसनक्षत्रं of this day, to-day's; अद्यैव this very day; अद्यैव वा मरणमस्तु युगान्तरे वा Bh.2.74.

Now; अद्य गच्छ गता रात्रिः Ks.4.68.

At present, now-adays [cf. L. ho-die.]. -Comp. -अपि still, yet, even now, to this day, down to the present time or moment; अद्यापि नूनं हरकोपवह्निः Ś.3.3; अद्यापि ते मन्युविषयः U.3; अद्यापि नोच्छ्वसिति ibid.; ˚न not yet; गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुपु Ve.1.11; (every one of the 5 stanzas of Ch. P. begins with अद्यापि).

अवधि from to-day; ˚धि भवद्भयो भिन्नो$हं Ve.1.2. till to-day. -पूर्वम् before now; अद्यपूर्वोच्चरित &c. -प्रभृति ind. from to-day, this day forward, henceforth; अद्यप्रभृत्यवनताङ्गि तवास्मि दासः Ku.5.86. -श्वीन a. [अद्य श्वः परदिने वा जनिष्यते प्रसोष्यते वा, अद्य-श्वस्-ख टिलोपः अद्यश्वानीवष्टब्धे P.V.2.13.] likely to happen to-day or tomorrow, imminent; ˚नम् मरणम्, ˚नः वियोगः Sk. (= आसन्न). (-ना) a female near delivery (आसन्नप्रसवा); अद्य श्वो वा विजायते इति अद्यश्वीना वडवा Sk.-सुत्या extraction and consecration of Soma juice on the same day.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्य See. s.v.

अद्य mfn. fit or proper to be eaten

अद्य n. ( अम्) ifc. (See. अन्नद्य, हविर् अद्य)food.

अद्य/ अ-द्य ind. (Ved. अद्या)(fr. pronom. base अ, this , with द्यfor द्युSee. , Lat. ho-dic) , to-day

अद्य/ अ-द्य ind. now-a-days

अद्य/ अ-द्य ind. now.

"https://sa.wiktionary.org/w/index.php?title=अद्य&oldid=485181" इत्यस्माद् प्रतिप्राप्तम्