अद्यतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यतनः, पुं, (सायञ्चिरमित्यादिना ट्युट्युलौ तुटच् ॥) कालविशेषः । स च भाष्यमते दुर्गसिंहमते च पूर्ब्बरात्रिशेषदण्डचतुष्टयावधिकपररात्रिसार्द्धया- मपर्य्यन्तः । पूर्ब्बरात्रिशेषार्द्धावधिपररात्रिप्रथमा- र्द्धपर्य्यन्तो वा । भर्तृहरिक्रमदीश्वरमते पूर्ब्बरात्रि- शेषप्रहरावधिपररात्रिप्रथमप्रहरपर्य्यन्तः । अद्य जातवस्तनि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यतन¦ त्रि॰ अद्य भवः अद्य + ट्यु तुडागमश्च। अद्यभवेवस्तुमात्रे। स्त्रियामद्यतनी। अद्यतनश्च अतीतो भविष्य-च्चेति द्विधा। तत्र अद्यतनभूते लुङ् अपाक्षीत्। अद्यतन-भविष्यति ऌट्। पक्ष्यति। अनद्यतनभूते तु लङ्--अपचत्अनद्यतने भविष्यति लुट् पक्त्वा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यतन¦ m. (-नः) The period of a current day, from midnight to midnight in the usual acceptation, but sometimes considered to begin and end with sunset. mfn. (-नः-नी-नं) Of or belonging to the current day, of to-day. E. अद्य, and द्युल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यतन [adyatana], a. (-नी f. [अद्य भवः; अद्य दयु तुडागमश्च]

Pertaining or referring to, extending over, to-day; ˚दिवस, ˚काल &c. आ न्याय्यादुत्थानादा न्याय्याच्च संवेशनात् । एषो$द्यतनः कालः । अपरे पुनराहुरुभयतो$र्द्धरात्रं अद्यतनः कालः । Kāśi., कलोपसर्जनेच तुल्यम्.

Current, now-a-days, prevalent at present, modern. -नः The current or this day, period of the current day (Kāśi. on P.I.2.57); See अनद्यतन also.-नी (scil. वृत्तिः) A name given to the Aorist tense, as it denotes an action done to-day or on the same day (= ˚भूतः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्यतन mf( ई)n. extending over or referring to to-day

अद्यतन mf( ई)n. now-a-days , modern

अद्यतन m. the period of a current day , either from midnight to midnight , or from dawn to dark

"https://sa.wiktionary.org/w/index.php?title=अद्यतन&oldid=485182" इत्यस्माद् प्रतिप्राप्तम्