अद्रिजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिजा, स्त्री, (अद्रेर्जाता इति जनेर्ड ततष्टाप्, पार्ब्बती ।) दुर्गा । इति हेमचन्द्रः ॥ सैंहलीवृक्षः । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिजा/ अद्रि--जा f. the plant सैंहली, N. of पार्वतीor दुर्गा

अद्रिजा/ अद्रि--जा mfn. produced from (the friction of) stones RV. iv , 40 , 5

अद्रिजा/ अद्रि--जा mfn. N. of the soul Kat2hUp.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Adrijā : f.: Name of a river (or an epithet of Kṛṣṇaveṇā ?)

Finds place among the rivers listed in the Daivata-Ṛṣi-Vaṁśa (godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā) 13. 151. 17, 2.


_______________________________
*4th word in left half of page p287_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Adrijā : f.: Name of a river (or an epithet of Kṛṣṇaveṇā ?)

Finds place among the rivers listed in the Daivata-Ṛṣi-Vaṁśa (godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā) 13. 151. 17, 2.


_______________________________
*4th word in left half of page p287_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अद्रिजा&oldid=485199" इत्यस्माद् प्रतिप्राप्तम्