अद्रोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रोह¦ पु॰ अभावार्थे न॰ त॰। द्रोहाभावे
“अद्रोहोनाभि-मानितेति”
“अद्रोहः सर्वभूतानामिति” च पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रोह¦ m. (-हः) Mildness, moderation, the absence of tyranny or oppression. E. अ neg. द्रोह tyranny.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रोहः [adrōhḥ], Absence of malice or ill-feeling; moderation, mildness, अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाप्य विप्रो जीवेदनापदि ॥ Ms.4.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रोह/ अ-द्रोह m. freedom from malice or treachery.

"https://sa.wiktionary.org/w/index.php?title=अद्रोह&oldid=485212" इत्यस्माद् प्रतिप्राप्तम्