अद्रोहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रोहः [adrōhḥ], Absence of malice or ill-feeling; moderation, mildness, अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाप्य विप्रो जीवेदनापदि ॥ Ms.4.2.

"https://sa.wiktionary.org/w/index.php?title=अद्रोहः&oldid=485213" इत्यस्माद् प्रतिप्राप्तम्