अद्वयवादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वयवादी, [न्] पुं, (अद्वयं सर्व्वमेव चित्- स्वरूपं नात्मनोऽन्यत् किञ्चनेति वदति अद्वय + वद् + णिनि । वैदान्तिकः ।) बुद्धः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वयवादिन् पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।14।1।3

षडभिज्ञो दशबलोऽद्वयवादी विनायकः। मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वयवादिन्¦ पु॰ अद्वयं वदति सर्व्वमेव वस्तु चित्खंरूपंनान्यदतो द्वितीयमस्तीति वदतीति वद--णिनि। अद्वैत-वादिनि वैदान्तिके, वाह्यर्थाभावेन ज्ञानात्मकं सर्वं वस्तुस्वीकुर्वति बौद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वयवादिन्¦ m. (-दी)
1. A Bauddha.
2. A unitarian. E. अ neg. द्वय two, and वादिन् who speaks, one who acknowledges but one principle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वयवादिन्/ अ-द्वय--वादिन् m. one who teaches अद्वय, or identity , a बुद्ध, a जैन, (See. अद्वैत-वदिन्.)

"https://sa.wiktionary.org/w/index.php?title=अद्वयवादिन्&oldid=197205" इत्यस्माद् प्रतिप्राप्तम्