अद्वितीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वितीयः, त्रि, (न विद्यते द्वितीयं यस्य ।) द्वितीय- रहितः । (सदेव सौम्येदमग्रआसीदेकमेवा- द्वितीयं इति श्रुतेः ।) अतुल्यः । यथा, -- एकमेवाद्वितीयं ब्रह्म । इति वेदान्तः ॥ नचाश्वि- नेयः सहि नाद्वितोयः । इति नैषधं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वितीय¦ त्रि॰ द्विधा इतं भेदं गतम् द्वीतम् तस्य भावः द्वैतंतन्नास्ति यस्य ब॰। सजातीयादिभेदशून्ये केवले परमा-त्मनि। वस्त्वद्वितीयमिति मा॰
“एकमेवाद्वितीयं ब्रह्मेति” श्रुतिः।
“अत्र एकम्, एव, अद्वितीयमिति” पदत्रयेणब्रह्मणि भेदत्रयराहित्यमुक्तम्। तथाहि भेदस्तावत् त्रिधास्वगतभेदः सजातीयभेदः विजातीयभेदश्चेति। वृक्षादीनांस्वावयवशाखादिभ्यो भेदः स्वगतभेदः, घटात् घटान्तरस्यभेदः सजातीयभेदः, घटस्य पटादितो भेदः विजातीयभेदः। ब्रह्मणश्च
“तदनन्यत्वमारम्भणशब्दादिभ्य” इति सूत्रेणस्वकार्य्यात् घटादितोऽनन्यत्वात् न स्वगतभेदः। घटादेर्व्यव-हारिकसत्त्ववत्त्वेन पारमार्थिकसत्त्ववतो ब्रह्मणः विजातीय-त्वेऽपि ततोऽभेदएव तद्भिन्नस्याभावात्
“सर्वं खल्विदंब्रह्मेति” श्रुत्यन्तरात् तत्सजातीयवस्त्वन्तराभावादेव तद्भेदःसिद्धएवेत्यादिकमाकरे दृश्यम्। द्वितीयशून्ये, असहचरे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वितीय¦ mfn. (-यः-या-यं) Only, sole, without a second. E. अ neg. द्वितीय second.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वितीय [advitīya], a. [नास्ति द्वितीयं यस्य]

Without a second, matchless, peerless; न केवलं रूपे शिल्पे$प्यद्वितीया मालविका M.2; किमुर्वशी अद्वितीया रूपेण V.2.

Without a companion, alone.

Sole, only, unique, supreme. -यम् Brahman; एकं ˚यं ब्रह्म.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वितीय/ अ-द्वितीय mfn. without a second , sole , unique

अद्वितीय/ अ-द्वितीय mfn. matchless.

"https://sa.wiktionary.org/w/index.php?title=अद्वितीय&oldid=485220" इत्यस्माद् प्रतिप्राप्तम्