अद्वितीयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वितीयः, त्रि, (न विद्यते द्वितीयं यस्य ।) द्वितीय- रहितः । (सदेव सौम्येदमग्रआसीदेकमेवा- द्वितीयं इति श्रुतेः ।) अतुल्यः । यथा, -- एकमेवाद्वितीयं ब्रह्म । इति वेदान्तः ॥ नचाश्वि- नेयः सहि नाद्वितोयः । इति नैषधं ॥

"https://sa.wiktionary.org/w/index.php?title=अद्वितीयः&oldid=485221" इत्यस्माद् प्रतिप्राप्तम्