अद्वैत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वैतः, त्रि, (द्विधाभेदमितः प्राप्तः । द्वित + स्वार्थे अण् न द्वेतः । द्वितीयरहितः ।) एकः । यथा, -- यदद्वैतं ब्रह्मोपनिषदि तदप्यस्य तनुभा । इति श्रीचैतन्यचरितामृतं ॥

अद्वैतः, पुं, (द्विधाभेदमितः प्राप्तः तृतीयातत्, प्रज्ञा- दित्वात् स्वार्थे अण् ततोभिन्नः नञ्समासः ।) द्वैत- रहितः विष्णः । यथा, -- “विष्णुमानन्दमद्वैतं विज्ञानं सर्व्वगं प्रभुं । प्रणमामि सदा भक्त्या चेतसा हृदयालयं ॥” इति गारुडे २३८ अध्यायः ॥ * ॥ शिवावतार- विशेषः । यथा, -- “नित्यानन्दो भक्तरूपो व्रजे यः श्रीहलायुधः । भक्तावतार आचार्य्योऽद्वैतो यः श्रीसदाशिवः ॥ * ॥” तत्पित्रादिविवरणं यथा, -- “महादेवस्य मित्रं यः कुवेरो गुह्यकेश्वरः । कुवेरपण्डितः सोऽद्य जनकोऽस्य विदांवरः ॥ पुरा कुवेरः कैलासे सिध्यसाध्यनिषेविते । जजाप परमं मन्त्रं शैवं श्रीशिववल्लभः ॥ ततो दयालुर्भगवान् वरं वृण्विति सोऽब्रवीत् । ततः कुवेरो वरयामास त्वं मे सुतो भव ॥ प्रार्थितस्तेन देवेशो वरदेशः सदाशिवः । जन्मजन्मान्तरे पुत्त्र प्राप्स्यामि पुत्त्रतां तव ॥ इति प्राप्य वरं कष्टं कियन्तं कालमास्थितः । कार्य्यादीशवशात् सोऽद्याद्वैतस्य जनकोऽभवत् ॥ योगमाया भगवती गृहिणी तस्य साम्प्रतं । सीतारूपेणावतीर्णा श्रीनाम्नी तत्प्रकाशतः ॥ तस्य पुत्त्रोऽच्युतानन्दः कृष चैतन्यवल्लभः । श्रीमत्पण्डितगोस्वामिशिष्यप्रिय इति श्रुतं ॥ यः कार्त्तिकेयः प्रागासीदिति जल्पन्ति केचन” । इति गौरगणोद्देशदीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वैत¦ न॰ द्विधा इतम् द्वीतं तस्य भावः द्वैतं भेदः अभावार्थेन॰ त॰। अभेदे,
“अद्वैतं सुखदुःखयोरनुगुणं सर्व्वास्वव-स्थासु यदिति” उत्तरचरितम्। नास्ति द्वैतं भेदो यत्र। भेदरहिते त्रि॰ ब्रह्मणि न॰।
“अद्वैततत्त्व इव सत्य-तरेऽपि लोक” इति नैषधम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वैत¦ n. (-तं) Unity, not duality. E. अ neg. द्वैत duality.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वैत [advaita], a. [न. ब.]

Not dual; of one or uniform nature, equable, unchanging; ˚तं सुखदुःखयोः U.1.39.

Matchless, peerless, sole, only, unique. -तम् [न. त.]

Non-duality, identity; especially that of Brahman with the universe or with the soul, or of soul and matter; See अद्वय also.

The supreme or highest truth or Brahman itself.

N. of an Upaniṣad; अद्वैतेन solely, without any duplicity. -Comp. -आनन्दः (अद्वय˚)

the joy arising from a knowledge of the identity of the universe and the Supreme Spirit.

N. of an author and Founder of the Vaiṣṇava sect in Bengal, flourished at the close of the 15th century. -वादिन् = अद्वयवादिन् q. v. above; a Vedāntin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्वैत/ अ-द्वैत mfn. destitute of duality , having no duplicate S3Br. xiv , etc.

अद्वैत/ अ-द्वैत mfn. peerless

अद्वैत/ अ-द्वैत mfn. sole , unique

अद्वैत/ अ-द्वैत mfn. epithet of विष्णु

अद्वैत/ अ-द्वैत n. non-duality

अद्वैत/ अ-द्वैत n. identity of ब्रह्माor of the परमात्मन्or supreme soul with the जीवात्मन्or human soul

अद्वैत/ अ-द्वैत n. identity of spirit and matter

अद्वैत/ अ-द्वैत n. the ultimate truth

अद्वैत/ अ-द्वैत n. title of an उपनिषद्

"https://sa.wiktionary.org/w/index.php?title=अद्वैत&oldid=485223" इत्यस्माद् प्रतिप्राप्तम्