अधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधन¦ त्रि॰ नास्ति धनमस्य। धनहीने दरिद्रे स्वातन्त्र्यरहितेच।
“अधनो हि धनं लब्ब्धा तृणवत् मन्यते जगदिति” नीति॰।
“भार्य्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति” मनुः।
“स्वातन्त्र्यराहित्यपरमिति” दायभागः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधन [adhana], a. [न. ब.]

Without wealth, poor. कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह Mb.12.8.11.

Not entitled or competent to possess independent property (in law); भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ Ms.8.416.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधन/ अ-धन mfn. destitute of wealth.

"https://sa.wiktionary.org/w/index.php?title=अधन&oldid=485229" इत्यस्माद् प्रतिप्राप्तम्