अधमर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्ण, त्रि, (अधम + ऋण ऋणविषये अवश्य देयविषये अधमः निन्दितः राजदन्तादित्वात् परनिपातः । वा अधमं ऋणमवश्यदेयत्वेन विद्यते यस्य ।) ऋणगृहीता । ऋणी । इत्यमरः ॥ खा- तक इति भाषा । (“अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेत् धनिकस्यार्थमधमर्णात् विभावितं ॥ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत्” ॥ इति मनुः ।) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्ण पुं।

ऋणव्यवहारे_धनग्राहकः

समानार्थक:अधमर्ण

2।9।5।1।2

उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात्. कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः॥

स्वामी : ऋणव्यवहारे_धनस्वामिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्ण¦ mfn. (-र्णः-र्णा-र्णं) A debtor. E. अधम low, and ऋण debt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्ण/ अधम--र्ण ( ऋ)( ऋ) m. one reduced to inferiority by debt , a debtor.

अधमर्ण/ अधम-र्ण etc. See. अधम.

"https://sa.wiktionary.org/w/index.php?title=अधमर्ण&oldid=485234" इत्यस्माद् प्रतिप्राप्तम्