अधरात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरात्, व्य, अधरतः । अधरेण । अधरस्तात् । इत्यमरटीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरात्¦ अव्य॰ अधर + अस्त्यर्थे आति। अधरतैत्य-स्यार्थे।
“पश्चादोत्तरादधरादापुरस्तादिति” ऋ॰

६ ,

९ ,

९ ,अधरात् दक्षिणत इत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरात्¦ ind. Underneath. E. अधर, with the termination आत्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरात् ind. below , beneath RV. and AV.

अधरात् ind. in the south AV.

"https://sa.wiktionary.org/w/index.php?title=अधरात्&oldid=485245" इत्यस्माद् प्रतिप्राप्तम्