अधरीकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरीकृ [adharīkṛ], 8 U., अधरयति Den. P. To surpass, excel, beat down, worst; शोकं किञ्चिदधरीकृत्य Dk. 6 lessening, forgetting; to defeat, vanquish; भवता धीरतया$धरीकृतः Ki.2.4,6.21; चरितैर्मुनीनधरयञ् शुचिभिः Ki.6.24 exceling; अधरीकृतसर्वस्नेहेन दअपत्यप्रेम्णा K.25.

"https://sa.wiktionary.org/w/index.php?title=अधरीकृ&oldid=197297" इत्यस्माद् प्रतिप्राप्तम्