अधरेद्युस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरेद्युस् अव्य।

अधरे_अह्नि

समानार्थक:अधरेद्युस्

3।4।21।1।4

तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः। उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरेद्युस्¦ अव्य॰ अधरे दिने अधर + एद्युस्। कालवृत्तित्वमुपचारात्। अधरदिवसे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरेद्युस्¦ ind. A future day, the day after the morrow. E. अधर, and एद्युस् irregular aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरेद्युस् ind. the day before yesterday Pa1n2. 5-3 , 22.

"https://sa.wiktionary.org/w/index.php?title=अधरेद्युस्&oldid=197305" इत्यस्माद् प्रतिप्राप्तम्