अधरोष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरोष्ठ/ अधर्ऽ-ओष्ठ m. the lower lip

अधरोष्ठ/ अधर्ऽ-ओष्ठ n. the lower and upper lip.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरोष्ठ पु.
नीचे का ओठ, काठ.सं. 5.13.2; बौ.श्रौ.सू. 1.1०2 ः 1; (होतुर्द्विरङ्गुलावनक्ति तदुत्तरोष्ठे प्रोहति वाचस्पतये त्वा- -----अधरोष्ठे); कौषी. ब्रा. 3.7 (12.15); शां.श्रौ.सू. 1.1०.2 (इडा)।

"https://sa.wiktionary.org/w/index.php?title=अधरोष्ठ&oldid=485250" इत्यस्माद् प्रतिप्राप्तम्