अधस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधः [स्] व्य, (अधरस्य अधादेशः ततः असिच् ।) तलं । नीचं । अधोभागः । यथा, -- “लोकानुपर्य्युपर्य्यास्तेऽधोऽधोऽध्यधि च माधवः” । इति वोपदेवः ॥ पातालं । योनिः । इति त्रिकाण्ड- शेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्¦ अव्य॰ अधर + असि अधरशब्दस्थाने अधादेशश्च। पाताले, अधस्थानमात्रे च। तत्रापि अर्थवशात् प्रथमा-पञ्चमीसप्तम्यर्था उन्नेयाः। तत्र प्रथमार्थे अधोरम्यं, पञ्च-म्यर्थे अधोवृक्षात् पतति, सप्तम्यर्थे अधोगृहे शेतेइत्यादि।
“अधः कथञ्चिद्धृतभूमिभागमिति” कुमा॰।
“पतत्यधोधाम विसारि सर्व्वतः, इति माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्¦ ind.
1. Down, downwards, below.
2. The lower or infernal regions.
3. Pudendum muliebre. E. अधर with असि affix, and र dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस् [adhas] अधः [adhḥ], अधः ind. [अधर-असि, अधरशव्दस्थाने अध् आदेशः P.V.3.39.]

Below, down; पतत्यधो धाम विसारि सर्वतः Śi.1.2; in lower region, to the infernal regions or hell; व्यसन्यधो$धो व्रजति स्वर्यात्यव्यसनी मृतः Ms.7.53. (According to the context अधः may have the sense of the nominative, ˚अङ्कुशः &c.; ablative, अधो वृक्षात् पतति; or locative, अधो गृहे शेते).

Beneath, under, used like a preposition with gen.; तरूणाम्˚ Ś.1.14; rarely with abl. also; बाहित्थं तु ततो$प्यधः Hemachandra; (when repeated) lower and lower, down and down; अधोधः पश्यतः कस्य महिमा नोपचीयते H.2.2; यात्यधोधो- व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः H.2.47; अधोधो गङ्गेयं पदमुपगता स्तोकं Bh.2.1; from under, just below (with acc.); नवानधो$धो बृहतः पयोधरान् Śi.1.4. In comp. with nouns अधः has the sense of (a) lower, under, as ˚भुवनं, ˚लोकः the lower world; ˚वासः or ˚अंशुकम् an under-garment; or (b) the lower part; ˚कायः the lower part of the body; अधःकृ means to surpass, eclipse, overcome, vanquish, despise, scorn; तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा Ku.5.29; अधःकृताशेषान्तःपुरेण K.177; ˚कृतकुसुमायुधं 179; Śi.1.35; क्षितिप्रतिष्ठो$पि मुखारविन्दैवर्धूजनश्च- न्द्रमधश्चकार 3.52; ˚कृतैनसः Śi.16.8. dispelled. (c) अधस्, अधस्तात् -Pudendum muliebre. -Comp. -अक्ष a. situated below the axle or car. (-क्षम्) adv. below the car, under the axle. -अक्षजः [अक्षात् इन्द्रियाज्वायते इति अक्षजं प्रत्यक्षज्ञानम्, तदधरं ग्राहकत्वाभावात् हीनं यस्य सः Tv.; अधःकृतं अक्षजम् इन्द्रियज्ञानं येन Malli.] N. of Viṣṇu; other etymologies of the name are also found; (1) अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः; (2) द्यौरक्षं पृथिवी चाधस्तयोर्यस्मादजायत । मध्ये वैराजरूपेण ततो$धोक्षज इष्यते ॥ -अधस् See above. -उपास- नम् sexual intercourse. -अङ्गम्, -द्वारम्, -मर्म the anus; Pudendum Muliebre. -करः the lower part of the hand (करभ). -करणम् excelling, defeating, degradation; K.22; so ˚क्रिया; सहते न जनोप्यधःक्रियाम् Ki.2.47. degradation, dishonour. -खननम् undermining. -गतिः f.,

गमनम् पातः a downward fall or motion, descent; going downwards.

degradation, downfall, going to perdition or hell; मूलानामधोगतिः K.41 (where ˚ति has both senses); ˚तिम् आयाति Pt.1.15 sinks, comes down (feels dishonoured); Ms.3.17; अरक्षितारमत्तारं नृपं विद्याद- धोगतिम् 8.39 destined to go to hell. -गन्तृ m. one who digs downwards. a mouse. -ग-घ-ण्टा [अधरात् अधस्तादा- रभ्य घण्टेव तदाकारफलत्वात्] a plant Achyranthes Aspera (अपामार्ग. Mar. आघाडा). -चरः [अधः खनित्वा चरति-अच्]

thief.

one who goes downwards. -जानु n. the lower part of the knee. -ind. below the knee.-जिह्विका [अल्पा जिह्वा जिह्विका, अधरा जिह्विका] the uvula (Mar. पडजीभ). -तलम् the lower part or surface; शय्या˚, खट्वा˚. -दिश् f. the lower region, the nadir; the southern direction. -दृष्टि a. casting a downward look, a posture in Yoga; करणान्यबहिष्कृत्य स्थाणुवन्निश्चलात्मकः । आत्मानं हृदये ध्यायेत् नासाग्रन्यस्तलोचनः ॥ इति योगसारे. cf. also Ku.3.47. (-ष्टिः) a downward look. -पदं [अधोवृत्ति पदं, पादस्याधःस्थानं वा] the place under the foot, a lower place. -पातः = ˚गति q. v. above. -पुष्पी [अधोमुखानि पुष्पाणि यस्याः] Names of two plants अवाक्- पुष्पी (Pimpinella Anisum) and गोजिह्वा Elephantopus (Seaber). -प्रस्तरः a seat of grass for persons in mourning to sit upon. -भक्तम् [अधरं भक्तं यस्मात्] a dose of water, medicine &c. to be taken after meals &c. (भोजनान्ते पीयमानं जलादिकम्).

भागः the lower part (of the body); पूर्वभागो गुरुः पुंसामधोभागस्तु योषितां Suśr.

the lower part of any thing, the region below, down below; ˚व्यवस्थितं किंचित्पुरमालोकितं Pt.1. situated down below, See पाताल. -भूः f. lower ground, land at the foot of a hill.-मुख, -वदन a. having the face downwards; ˚खी तिष्ठति; ˚खैः पत्रिभिः R.3.37.

head-long, precipitate, flying downwards.

upside down, topsyturvy. (-खः) N. of Viṣṇu. (-खा, -खी) N. of a plant गोजिह्वा. (-खम्) (नक्षत्रम्)

flying downwards, having a downward motion; these nakṣatras are: मूलाश्लेषा कृत्तिका च विशाखा भरणी तथा । मघा पूर्वात्रयं चैव अधोमुखगणः स्मृतः ॥ Jyotiṣa.

N. of a hell. -यन्त्रम् a still. -रक्तपित्तम् discharge of blood from the anus and urethra. -राम a. [अधोभागे रामः शुक्लः, दृष्टितर्पकत्वात् तस्य रामत्वम्] having a white colour or white marks on the lower part of the body (said of a goat);

लम्बः a plummet.

a perpendicular.

the lower world. -वर्चस् a. strong �3in the lower regions; whose lustre penetrates downwards.-वशः Pudendum Muliebre. -वायुः [अधोगामी वायुः शाक. त.] breaking wind, flatulency. -वेदः to marry a second wife when the first is alive. -शय, -य्य a. sleeping on the ground. (-य्या) sleeping on the ground; अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितए । आसमावर्तनात् कुर्यात्कृतोपनयनो द्विजः ॥ Ms.2.18. -शिरस् a. -मुख (n.) N. of a hell. -स्थ, स्थित a. situated below, -स्वस्तिकम् the nadir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस् ind. (See. अधर) , below , down

अधस् ind. in the lower region

अधस् ind. beneath , under

अधस् ind. from under (with acc. gen. , and abl. )

अधस् ind. also applied to the lower region and to the pudendum muliebre([ cf. Lat. infra]).

"https://sa.wiktionary.org/w/index.php?title=अधस्&oldid=485257" इत्यस्माद् प्रतिप्राप्तम्