अधस्तात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्तात् व्य, (अधर + अस्ताति ।) अधोभागः । इति हलायुधः ॥ (तस्याधस्तात् वयमपि रता- स्तेषु पर्णोटजेषु । इति उत्तरचरितं ।) (तथा “निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ” ॥ इति मनुः ।) पश्चाद्भागः । इत्यमरटीका ॥ रतिगृहं । भगं । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्तात्¦ अव्य॰ अधर + अस्ताति अधादेशः। अधःशब्दार्थे। अयञ्च प्रथभापञ्चमीसप्त्यम्यर्थे एव
“धर्मेण गमनमूर्द्धंगमनमधस्ताद् भवत्यधर्मेणेति”

४४ साङ्ख्यका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्तात्¦ ind.
1. Down, downwards, underneath.
2. Behind.
3. Puden- dum muliebre. E. अधर or अधस्, and तात् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्तात् [adhastāt], adv. or prep. [अधर-अस्ताति, अध् आदेशः P.V.3.39-4.] Down, below, under, beneath, underneath &c. (with gen.), See अधः, अधस्तान्नोपदध्याच्च Ms. 4.54; धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण Sāṅkhya K; ˚तादागतः Pt.3; तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु U.2.25; यस्य सर्वमेवाधस्ताद् गतं K.289; gone to hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधस्तात् ind. = अधस्See.

"https://sa.wiktionary.org/w/index.php?title=अधस्तात्&oldid=197339" इत्यस्माद् प्रतिप्राप्तम्