अधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधि व्य, (न धीयते धार्य्यते । नञ् + धा + कि ।) प्रादिविंशत्युपसर्गमध्ये उपसर्गविशेषः । अ- स्यार्थः । उपरिभागः । इति दुर्गादासः ॥ अधि- कारः । ईश्वरः । इति मेदिनी ॥ अधिकं । यथा अधिमासः अधिको मासः इत्यर्थः । इति स्मृतिः ॥

अधिः, पुं, आधिः । मनःपीडा । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधि¦ अव्य॰ न + धा--कि। अधिकारे, ऐश्वर्य्ये, स्वत्वे,अधिकृत्येत्यर्थे, उपरि, आधिक्ये, अतिशये च। अस्यऐश्वर्य्ये, स्वत्वे च कर्म्मप्रवचनीयत्वेन तद्योगे सप्तमो,अधि रामे भूः, अधि भुवि राम इति।
“अधिः अध्ययनै-{??}र्य्यवशित्वस्मरणाधिकेषु” इति गणरत्ने उक्तम् तत्रो-पाध्यायादधीते इत्यादावध्ययने, इङोऽध्ययनार्थकत्वस्यअधिर्द्योतकः। ऐश्वर्य्ये अधिपतिः, वशित्वे अधीनः, अधि-गतमिनम् अत्या॰ स॰। स्मरणे मातुरध्येति इकः स्मरणार्थत्व-मधिर्दोतयति। अधिके, अधिकमिति अधि + कन्।
“अधि-परी अनर्थकाविति” पा॰ उक्तेः आनर्थक्ये गतित्वाभावात्नोपसर्गत्वं तेन अध्यागच्छति इत्यादौ गतिसंज्ञाबाधात्
“गतिर्गताविति” पा॰ निघातो न। अतएव अस्य धात्व-र्थत्वमात्रद्योतकत्वेऽपि विशिष्टक्रियाद्योतकत्वाभावात् अन-र्थकत्वव्यवहारः विशिष्टक्रियायोगाभावाच्च नोपसर्गत्वम्तेन
“तस्मिन्नात्मवतुर्भागे प्राङ्नाकमधितस्थुषीति” रघौ नषत्वम् सति च क्रियाविशेषद्योतकत्वे अधितष्ठावित्यादाविवउपसर्गत्वेन षत्वमिति भेदः। मुग्धबोधे तु
“नात्रार्च्चायांस्वतो नातिक्रमेऽतिः पर्य्यधी गताविति” गत्यर्थद्योतकत्वेनोपसर्गत्वमित्युक्तम् तेन नाकमधितस्थुषीत्यस्य गतवती-त्यर्थकतयोपसर्गत्वाभावान्न षत्वमिति विवेकः। तथाअधिके,
“इतो वा सातिमीमहे दिवो वा पार्थि-वादधि” इति ऋ॰

१ ,

६ ,

१०
“अधीमहे आधिक्येनयाचामहे” इति भाष्यम्। उपरि
“ये नाकस्याधि रोचनेदिवीति” ऋ॰

१ ,

१९ ,

६ ,
“नाकस्य दुःखरहितस्यसूर्य्यस्य उपरीति” भाष्यम्, अधिकारे
“यदत्र सामधि-करिष्यतीति” सि॰ कौ॰। विभाषा कृञीति पा॰। वा गतित्वमत्र विनियोक्तुरीश्वरत्वं गम्यते अधिकारीविनियोगः। आधिक्ये
“अधिगत्य जगत्यधीश्वरादिति” नैष॰ अधिगत्येत्यादौ गमेर्विशिष्टज्ञानार्थत्वद्योतकत्वात् उप-सर्गत्वम्
“धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते, तमेवविशिनष्ट्यन्य उपसर्गगतिस्त्रिधे” त्युक्तेः विशिष्टज्ञानार्थता,तेन गतिसमासे ल्यप्।
“अधिगतं विधिवद् यद-पालयदित्यादौ” दायत्वेन लब्धमित्यर्थः। एवमन्य-त्रापि विशेषार्थद्योतकता विज्ञेया। आधीयते दुःखमने-नेति आ + धा--कि वा पृ॰ ह्रस्वः। मनःपीडायाम् पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधि¦ m. (-धिः) Anxiety, mental pain; more usually आधिः E. आङ before, धा to have, कि affix; आ is made short. [Page018-b+ 60]

अधि¦ ind. Over, above, upon, &c. a preposition and prefix to verbs implying superiority in place, quality, or quantity; as अधिष्ठातुं to stand in or on, अधिकर्त्तुं to rule over, अधिशयितुं to exceed: also used in the figurative sense of the same, as अधिगन्तुं to go to or attain; अधिकर्त्तुं to do over again, to repeat or recall; अधीतुं to go over or through, as a book; अधिवस्तुं to reside in or on, to perse- vere: forming also indeclinables with nouns, as अधिरात्रि in the night; अधिग्रहं in or over the house: and compounds with nouns, as अधिदेवता, &c. q. v. E. अ neg. धा to have, कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधि [adhi], ind.

(As a prefix to verbs) over, above; (अधिकार); ˚स्था to stand over; ˚कृ to place over or at the head of; ˚रुह् to grow over or above; over and above, besides, in addition to (आधिक्य); fully, completely (अतिशय, विशेष), to get something in addition to another; अधिगत्य जगत्यधीश्वरात् having obtained fully, अधि intensifying the meaning of the root; इतो वा सातिमीमहे दिवो वा पार्थिवादधि Rv.1.6.1; (अधीमहे आधिक्येन याचामहे).

(As a separable adverb) Over, above, from above (mostly Vedic); षष्टिर्वारासो अधि षट् Rv.7.18.14.

(As a preposition) with acc. (a) Above, over, upon, in (उपरि); यं दन्तमधिजायते नाडी तं दन्तमुद्धरेत् Suśr. अध्यधि Just above; लोकानुपर्युपर्यास्ते$धो$धो$ध्यधि च माधवः Bopadeva; with gen. also; ये नाकस्याधि रोचने दिवि Rv. 1.19.6 above the sun; ˚विटपि Śi.7.35; ˚त्वत् 7.41; ˚रजनि at night. अधिरजनि जगाम धाम तस्याः 52. (b) with reference to, concerning, in the case of, on the subject of (अधिकृत्य) (mostly in adverbial compounds in this sense); हरौ इति अधिहरि; so अधिस्त्रि; कृष्णमधिकृत्य प्रवृत्ता कथा अधिकृष्णम्; so ˚ज्योतिषम्, ˚लोकम्, ˚दैवम्, ˚दैवतम् treating of stars &c.; ˚पुरन्ध्रि Śi.6.32 in the case of women. (c) (With abl.) Just over, more than (अधिक); सत्त्वादधि महानात्मा Kath.; अविदितादधि (d) (With loc.) Over, on or upon, above (showing lordship or sovereignty over something) (ऐश्वर्य); अधिरीश्वरे P.1.4.97; अधिभुवि रामः P.II.3.9 Sk. Rāma rules over the earth; the country ruled over may be used with loc. of 'ruler'; अधि रामे भूः ibid; प्रहारवर्म- ण्यधि विदेहा जाताः Dk.77 subject to, under the government of, become the property or possession of (अधि denoting स्वत्वं in this case); under, inferior to (हीन); अधि हरौ सुराः (Bopadeva) the gods are under Hari.

(As first member of Tatpuruṣa compounds) (a) Chief, supreme, principal, presiding; ˚देवता presiding deity; ˚राजः supreme or soverign ruler; ˚पतिः supreme lord &c. (b) Redundant, superfluous (growing over another); ˚दन्तः = अध्यारूढः (दन्तस्योपरि जातः) दन्तः P.VI.2. 188. (c) Over, excessive; ˚अधिक्षेपः high censure. According to G. M. अधि has these senses. अधिरध्ययनैश्वर्य- वशित्वस्मरणाधिके । e. g.; उपाध्यायादधीते; इङो$ध्ययनार्थकत्वस्य अधिद्योतकः; अधिपतिः (ऐश्वर्ये); अधीनः (वशित्वे) अधिगतः इनं; मातुरध्येति (स्मरणे); अधिकम् (अधिके).

Instead of; इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेय अस्तु ते Rv.1.14. 11. In the Veda अधि is supposed by B. and R. to have the senses of 'out of', 'from', 'of', 'among', 'before', 'beforehand', 'for', 'in favour of', 'in', 'at'.

अधिः [adhiḥ], [आधीयते दुःखमनेन आधा कि वा. पृ. ह्रस्वः]

Mental pain or agony, See आधिः

A woman in her courses. (= अवि.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधि m. (better आधिSee. ) , anxiety

अधि f. a woman in her courses(= अविSee. ) L.

अधि ind. , as a prefix to verbs and nouns , expresses above , over and above , besides. As a separable adverb or preposition

अधि ind. (with abl. )Ved. over

अधि ind. from above , from

अधि ind. from the presence of

अधि ind. after AitUp.

अधि ind. for

अधि ind. instead of RV. i , 140 , 11 , (with loc. )Ved. over

अधि ind. on

अधि ind. at

अधि ind. in comparison with

अधि ind. (with acc. )over , upon , concerning.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधि क्रि.वि.
के ऊपर, आप.श्रौ.सू. 24.13.13 (ओम् इति ऋचो अधि प्रणौति); आप.श्रौ.सू. 24.14.3; मा.श्रौ.सू. 2.2.1.1 (यत्र आज्येभ्यो अधि राजानम् उपचरेयुः ब्रह्मचर्यमधि) आप.श्रौ.सू. 2०.11।

"https://sa.wiktionary.org/w/index.php?title=अधि&oldid=485263" इत्यस्माद् प्रतिप्राप्तम्