अधिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकः, त्रि, (अध्यारूढ एव अधि + स्वार्थे कन् ।) अतिरिक्तः । अनेकः । इति हेमचन्द्रः । (पुमान् पुंसोऽधिके शुक्रे । स्त्री भवत्यधिके स्त्रियाः । इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अधिकः&oldid=485265" इत्यस्माद् प्रतिप्राप्तम्