अधिकतम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकतम¦ त्रि॰ अधिक + तमप्। बहूनां मध्ये एकस्मिन्उत्कृष्टे, अत्यन्तोकृष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकतम¦ mfn. (-मः-मा-मं) Most, superlatively more. E. अधिक, and तमप् aff.

"https://sa.wiktionary.org/w/index.php?title=अधिकतम&oldid=485266" इत्यस्माद् प्रतिप्राप्तम्