अधिकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारः, पुं, (अधि + कृ + घञ् ।) राजादीनां चामरधूननच्छत्रधारणादिव्यापारः । तत्पर्य्यायः । प्रक्रिया २ । इत्यमरः ॥ प्रकरणं । यथा नैमि- त्तिकोऽयं प्रायश्चित्ताधिकार इति मिताक्षरा ॥ स्वामित्वं । यथा “सर्व्वे स्युरधिकारिणः” इति स्मृतिः ॥ अधिकृतदेशादिः । यथा निजाधिकारः भिन्नाधिकारः इत्यादि बहवः शिष्टप्रयोगाः ॥ (यथा मनुः । -- “तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित्” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारः [adhikārḥ], 1 Superintendence, watching over; स्त्रीषु कष्टो$धिकारः V.3.1; यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः Ś.1 superintendence of religious matters.

Duty, office, charge; power, post of authority; authority; मन्त्राधि- कारः Kau. A.1 निर्णयाधिकारे ब्रवीमि M.1. I say this in the capacity of a judge; अविश्रमो$यं लोकतन्त्राधिकारः Ś.5; द्वीपिनस्ताम्बूलाधिकारो दत्तः Pt.1, तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः V.2.1.; अर्थ˚ administration of pecuniary matters स्वाधिकारात् प्रमत्तः Me.1; अधिकारे मम पुत्रको नियुक्तः M.5; यः सर्वाधिकारे नियुक्तः प्रधानमन्त्री स करोतु, अनुजीविना पर˚ चर्चा न कर्तव्या H.2; शिल्पाधिकारे योग्येयं दारिका M.1 fit to be initiated in to the fine arts.

Sovereignty, government or administration, jurisdiction, rule; स्वाधिकार- भूमौ वर्तिष्यते Ś.7 seat of government or jurisdiction, ˚खेदं निरूप्य Ś.5.

Position, dignity, rank; हृताधिकारां मलिनाम् Y.1.7 deprived of the position or rights or privileges of a wife.

(a) Right, authority, privilege, claim, title (as to wealth, property &c.); right of ownership or possession; अधिकारः फले स्वाम्यमथिकारी च तत्प्रभुः S. D.296; वत्से$धिकारः स्थितः Mv.4.38 it now belongs to the child. (b) Qualification or authority to perform certain specified duties, civil, sacrificial, religious &c.; as the अधिकार of a king to rule and protect, of a Brāhmaṇa to sacrifice, of a Vaiśya to till or trade &c.; शूद्रो$धिकारहीनो$पि Y.3.262; with loc.; निषेकादिस्मशा- नान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रे$धिकारो$स्मिन् ज्ञेयो नान्यस्य कस्यचित् Ms.2.16; श्राद्धाधिकारसम्पदस्तु इति भवन्तो ब्रुवन्तु (repeated in Śrāddha ceremonies).

Prerogative of a king.

Effort, exertion; कर्मण्येवाधिकारस्ते मा फलेषु कदाचन Bg.2.47 your business is with action alone &c.

Relation, reference; स राघवस्तत्र तदा प्रलापाञ् शुश्राव लोकस्य समागतस्य । आत्माधिकारा विविधाश्च वाचः Rām.2.17.43. कथा विचित्राः पृतनाधिकाराः Mb.

Place = अधिकरण; महत्खलु पुरुषाधिकारं ज्योतिः M.1.

A topic, paragraph or section; प्रायश्चित्त˚ Mit.; See अधिकरण.

Counting, enumeration, occasion for counting; संसत्सु जाते पुरुषाधिकारे Ki. 3.51 (गणनाप्रस्तावे).

(In gram.) A head or governing rule, which exerts a directing or governing influence over other rules; e. g. सर्वस्य द्वे P.VIII.1.1; समर्थानां प्रथमाद्वा; प्राग्दीव्यतो$ण् IV.1.82-3; तत्पुरुषः II. 1.22; अधिकारो$यं Sk. (This अधिकार is of three kinds; सिंहावलोकितं चैव मण्डूकप्लुतमेव च । गङ्गाप्रवाहवच्चापि अधिकारस्त्रिधा मतः ॥.) अधिकार also means a word or sūtra extending over in the following सूत्रs up to a particular limit.-Comp. -विधिः determination or statement of qualifications to do particular acts; as राजा राजसूयेन यजेत. -स्थ -आढ्य a. possessed of authority, invested with office.

"https://sa.wiktionary.org/w/index.php?title=अधिकारः&oldid=485284" इत्यस्माद् प्रतिप्राप्तम्