अधिक्षिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक्षिप् [adhikṣip], 6 P.

To insult, abuse, asperse, vilify, traduce, censure; किं मां संभृतदोषैरधिक्षिपथ Ś.5 heap accusations on me; नृपतावधिक्षिपति शौरिम् Śi.15.44; न मे पादरजसा तुल्य इत्यधिक्षिप्तः M.1.

To throw or lay upon, bespatter.

To superinduce (disease).

To surpass. cf. अधिक्षिपदब्जनेत्र a. Having eyes which eclipse the lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिक्षिप्/ अधि- to throw upon; to bespatter; to insult , scold; to superinduce (disease).

"https://sa.wiktionary.org/w/index.php?title=अधिक्षिप्&oldid=197426" इत्यस्माद् प्रतिप्राप्तम्