अधिगम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम्य¦ mfn. (-म्यः-म्या-म्य) Unattainable, not to be reached or acquired. So अधिगमनीय mfn. (-यः-या-यं) and अधिगन्तव्य mfn. (-व्यः-व्या-व्यं) E. अधिगम with यत्, अनीयर or तव्य participial affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम्य [adhigamya] गमनीय [gamanīya] गन्तव्य [gantavya], गमनीय गन्तव्य pot. p. Attainable. &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम्य/ अधि-गम्य mfn. attainable

अधिगम्य/ अधि-गम्य mfn. practicable to be learnt.

"https://sa.wiktionary.org/w/index.php?title=अधिगम्य&oldid=485302" इत्यस्माद् प्रतिप्राप्तम्