अधित्यका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधित्यका, स्त्री, (अधिरूढा पर्ब्बतोपरिभागम् अधि + त्यकन् स्त्रियां टाप् ।) पर्ब्बतोपरिभूमिः । इत्यमरः ॥ (उपत्यकाद्रेरासन्ना भूमिरूर्द्धमधि- त्यका ॥ अमरकोषः । यथा रघुवंशे, -- “अधि- त्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्र- फुल्लं” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधित्यका¦ स्त्री अधि + त्यकन्। पर्वतस्योपरिभूमौ।
“आरूढंस्थलमधित्यकेति” सि॰ कौ॰।
“स्थाणुं तपस्यन्तमधित्यका-यामिति” कुमा॰।
“अधित्यकायामिव धातुमय्यामिति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधित्यका¦ f. (-का) Land on the upper part of a mountain. E. अधि over, above, and त्यकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधित्यका [adhityakā], [अधि-त्यकन् P.V.2.34; पर्वतस्य आरूढस्थल- मधित्यका Sk.] A table-land, highland; स्थाणुं तपस्यन्तमधि- त्यकायां Ku.3.17; अधित्यकायामिव धातुमय्याम् R.2.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधित्यका f. (fr. अधि-त्य, a derivation of अधि; See. Pa1n2. 5-2 , 34 ), land on the upper part of a mountain , table land S3is3. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=अधित्यका&oldid=485312" इत्यस्माद् प्रतिप्राप्तम्