अधिदीधिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदीधिति [adhidīdhiti], a. Of superior or transcendental lustre; निदाघधामानमिवाधिदीधितिम् Śi.1 24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदीधिति/ अधि-दीधिति mfn. having excessive lustre S3is3. i , 24.

"https://sa.wiktionary.org/w/index.php?title=अधिदीधिति&oldid=197477" इत्यस्माद् प्रतिप्राप्तम्