अधिदेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेव¦ पु॰ अधिकृतोदेवः येन गुणातिशयात् प्रा॰ ब॰। सर्वदेवाधिपे परमेश्वरे। देवे विभक्त्यर्थे अव्ययी॰। देवमधि-कृत्येत्यर्थे अव्य॰। अधिदेवं भवः ठञ्। अनुशतिका॰द्विपदवृद्धिः। आधिदैविकं देवेभ्यो जाते दुःखादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेव¦ m. (-वः)
1. A supreme or superior deity.
2. A tutelary deity. E. अधि, and देव a deity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेवः [adhidēvḥ] वता [vatā], वता [अधिष्ठाता-त्री देवः देवता वा]

A presiding or tutelary deity; ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते R.12. 17;13.68;16.9; (सा) नैवापयाति हृदयाधिदेवतेव Bv.3.3; सा रामणीयकनिधेरधिदेवता वा Māl.1.21. (The eleven organs of sense are said to have each a presiding deity: श्रोत्रस्य दिक्, त्वचो वातः, नेत्रस्य अर्कः, रसनाया वरुणः, घ्राणस्य अश्विनौ, वागि- न्द्रियस्य वह्निः, हस्तस्य इन्द्रः, पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य प्रजापतिः, मनसः चन्द्रश्च.

[अधिकृतो देवो येन गुणातिशयात्] The supreme or highest god, Almighty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदेव/ अधि-देव m. a presiding or tutelary deity.

"https://sa.wiktionary.org/w/index.php?title=अधिदेव&oldid=485316" इत्यस्माद् प्रतिप्राप्तम्