अधिदैव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैव¦ n. (-वं)
1. The ruling deity, the active principle in creation: also अधिदैवतं।
2. The collective body of gods, and superhuman beings. E. अधि, and दैव divine being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैवम् [adhidaivam] दैवतम् [daivatam], दैवतम् [अधिष्ठातृ दैवम्-दैवतम् वा]

The presiding god or deity; अधिदैवं किमुच्यते Bg.8.1. पुरुषश्चा- धिदैवतम् Bg.8.4;7.3; शिवाधिदैवतं ध्यायेत् वह्निप्रत्यधिदैवतम्; तमभिनन्दन्ति...यः अधिदैवतमिव स्तौति K.19.

The supreme deity or the divine agent operating in material objects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिदैव/ अधि-दैव m. a presiding or tutelary deity , the supreme deity , the divine agent operating in material objects

"https://sa.wiktionary.org/w/index.php?title=अधिदैव&oldid=485317" इत्यस्माद् प्रतिप्राप्तम्